A 393-21 Rāmakṛṣṇavilomakāvya

Manuscript culture infobox

Filmed in: A 393/21
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 25.4 x 11.2 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:

Reel No. A 393/21

Inventory No. 56945

Title Rāmakṛṣṇavilomakāvya

Remarks with auto-commentary

Author Daivajñapaṃḍita Sūryakavi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 25.4 x 11.2 cm

Binding Hole none

Folios 19

Lines per Folio 7–13

Foliation figures in the lower right margin of the verso

Place of Deposit NAK

Accession No. 1-1452

Manuscript Features

Excerpts

Beginning

[Ṭīkāṃśa]
❖ śrīrāmalakṣmabhyāṃ(!) namaḥ ||    ||
śrīmanmaṃgalamūrttim arttisamana(!) natvā viditvā jataḥ(!)
śabdabrahmā(!)manoramaṃ sugaṇakajñānādhirājātmanaḥ (!)||
yadgraṃthādhyanair(!) vinaiya(!)nivaho py ācāryyacaryām agāt
so haṃ sūryyakavir vilomaracanākāvyaṃ karomy adbhutam || 2 || (fol. 1v1–2)

[Mūlāṃśa]
taṃ bhūsutāktim(!) udārahāsaṃ vade(!) yato bhavyabhavaṃ dayāśrīḥ ||
śrīyādavaṃ bhavyabhatoyadevaṃ saṃhāradāmuktim utāsubhūtaṃ || 1 || (fol. 2r5)

End

[Mūlāṃśa]
evaṃ vilomākṣarakāvyakartur bhūyāṃsam āyāsam avekṣya tadjñāḥ(!) ||
jānaṃtv imā(!) citrakavitvasīmā(!) daivajñasūryābhidhasaṃpraviṣṭāṃ || 38 ||    || (fol.19r3–4)

[Ṭīkāṃśa]
viparitākṣarakākartuḥ(!) || bhūyāsaṃ(!) || āyāṃsaṃ(!) pariśramaṃ avekṣya jñātvā || kīdṛśīṃ citrakavita(!)sīmā(!) daivajñasūryyabhidhasaṃpraviṣṭaṃ(!) || sūryanāmnā daivajñena saṃpraviṣṭāṃ || saṃpāditām ity arthaḥ || 38 || (fol. 19r1-2,6)

Colophon

[Mūlāṃśa]
iti śrīmadvaivajñapaḍita(!)sūryakaviviracitaṃ rāmakṛṣṇakāvyam samāptam || śubham || (fol. 19r4–5)

[Ṭīkāṃśa]
iti śrīrāmaḥ(!)kṛṣṇakāvyarīkā(!) sampūrṇā ||

na jāṃti(!) mama mūrkhāni(!) na jānti(!) mama vālaṣa(!) ||
na jānti(!) mama mūrṣānāṃ(!) kṣamaśvaṃ(!) parameśvara ||    || (fol. 19r6–7)

Microfilm Details

Reel No. A 393/21

Date of Filming 14-07-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks The second last exposure is filmed twice.

Catalogued by JU

Date 28-10-2003